Friday, May 20, 2016

विभिन्न ग्रंथहरुमा योग

हठ प्रदीपिका :- स्थान ः
    सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे ।
    धनुः प्रमाणपर्यन्तं शिलाऽग्निजलवर्जिते ।। १÷१२

    अल्पद्धारमरन्ध्रगर्तविवरं नात्युच्चनीचायतम् ।
    सम्यकगोमयसान्द्रलिप्तममलं निःशेषजन्तुज्झितम् ।।
    बाह्ये मण्डपवेदीकूपरुचिरं प्राकारसंवेष्टितम् ।
    प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभी।।१÷१३
बाधक तत्व ः
    अत्याहर प्रयासश्च प्रजल्पो नियमाग्रहः ।
    जनसङ्गश्च लौल्यं च षडभिर्योगो विनश्यति ।। १÷१५
साधक तत्व ः
    उत्साहात् साहसात् धैर्यात् तत्वज्ञानाच्च निश्चयात् ।
    जनसंगात् परित्यागात् षडभिर्योगो प्रसिध्यति ।। १÷१६
आसन ः
    स्वस्ति गोमुख वीरकूर्मकुकुट ,उत्तान मत्स्येधनुः ।
    सिद्धौ पश्चिमपद्म सिंह मयूर,मृतं च भद्रासनम् ।।
    हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वमुच्यते ।
    कुर्यात्तद् आसनं स्थैर्यं आरोग्यं चाङ्गलाघवम्।। १÷१७
षटकर्म ः
    धौतिर्वस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा ।
    कपालभातिश्चैतानि षटकर्माणि प्रचक्षते ।। २÷१८
प्राणायाम ः
    सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा ।
    भस्त्रिका भ्रामरी भूर्छा प्लाविनीत्यष्ट कुम्भका ।।२÷४४

सिद्धिके लक्षण ः
वपुकृषत्वं वदने प्रसन्नता ,
नादस्फुटत्वं नयनेसुनिर्मले ।।
    अरोगताबिन्दुजयोग्निदीपनम्,
नाडीविशुद्धिर्हठसिद्धि लक्षणम्।। २÷७८
कुण्डलिनीः
    सशैलवनधात्रीणां यथाधारोऽहिनायकः ।
    सर्वेषां योगतन्त्राणां तथाधारो हि कुण्डली ।।३÷१
मुद्रावन्ध ः
    महामूद्रा महाबन्धो महावेधश्च खेचरी ।
    उड्डीयानं मूलबन्धः तत जालन्धराभिधाः ।।
करणी विपरीतारत्या वज्रोली शक्तिचालनम्।।३÷६ ।।



समाधि ः
    राजयोगः समाधिश्च उन्मनी च मनोन्मनी ।
    अमरत्वं लयस्तत्वं शून्याशून्यं परं पदम् ।। ३÷३१
    अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् ।   
जीवन्मुत्तिश्च सहजा तुर्या चत्येकवाचकाः ।। ३÷४१
लय ः
    लयो लय इति प्राहुः कीदृशं लयलक्षणम् ।
    अर्जुनर्वासनोत्यानाल्लयो बिषयाविस्मृति ।। ४÷ ३४
नादानुसन्धान ः
    अशत्ततत्वबोधनां मूढानामपि सम्मतम् ।
    प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते ।। ४÷६५
नाद प्रकार ः
    आदौ जलधिजीमूतभेरीझर्झरसंभवाः ।
    मध्ये मर्दलशंखोत्था घंटाकाहलजस्तथा ।। ४÷८५
    अंते तु किंकिणीवंशवीणाभ्रमरनिः स्वानाः ।
    इति नानाविधा नादाः श्रूयन्ते देहमध्यगाः ।। ४÷८६
नाद अवस्था ः
    आरम्भश्च घटश्चैव तथा परिचयोऽपि च ।
    निष्पत्तिः सर्वयोगेषु स्यादवस्थाचतुष्टतम् ।। ४÷७१


नोट ः— हठ प्रदीपीका एवं धेरण्ड संहिताके कूल ३२ आसन के श्लोक सूत्रात्मक रुपमें ।

हठ प्रदीपिका ः १५ आसन

स्वस्ति गोमुख वीरकूर्मकुकुट ,उत्तान मत्स्येधनुः ।
    सिद्धौ पश्चिमपद्म सिंह मयूर,मृतं च भद्रासनम् ।।

घेरण्ड संहिता ः १७ आसन

    वृक्ष वृश्चिक मुक्त उत्कट भुजं संकट ब्रजौ मण्डुकं ।
    उत्कटमत्स च उष्ट्र गुप्त मकर योगः स उत्तानमन ।।


—योगी बालक  (देव संस्कृति विश्वविद्यालय हरिद्वार)






घेरंड संहिता :- सप्तसाधन ः
    शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम् ।
    प्रत्यक्षं च निर्लिप्तं च घटस्य सप्तसाधनम् ।।
    षटकर्मणा शोधनं च आसनेन भवेद्दृढम् ।
    मुद्राया स्थिरता चैव प्रत्याहारेण धीरता ।।
    प्राणायामाल्लाघवं च ध्यानात्प्रत्यक्षमात्मनः ।
    समाधिना निर्लिप्तं च मुक्तिरेव न संशयः ।। १÷११
षटकर्म ः
    धौतिर्वस्तिस्तथा नेतिः लौलिकी त्राटकं तथा ।
    कपालभातिश्चैतानि षट्कर्माणि समाचरेत् ।। १÷१२
धौति ः
    अन्तधौतिर्दन्तधौतिर्हृद्धौतिर्मूलशोधनम् ।
    धौतिं चतुर्विधां कृत्वा घटं कुर्वन्ति निर्मलम् ।।
अन्तः धौति ः
    वातसारं वारिसारं वन्हिसारं बहिष्कृतम् ।
    घटस्य निर्मलार्थाय ह्यन्तर्धौतिश्चतुर्विधा ।। १४
दन्त धौति ः
    दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः ।
    कपालरन्ध्रं पञ्चैते दन्तधौतिर्विधीयते ।। २५ ।।
हृद्धौति ः
    हृद्धौतिं त्रिविधां कुर्यात् दण्डवमनवाससा ।
मूलशोधन ः
    अपानक्रुरता तावद्यावन्मूलं न शोधयेत् ।
    तस्मात्सर्वप्रयत्नेन मूलशोधनमाचरेत् ।। ४२
वस्ति ः
    जल वस्ति शुष्कवस्तिवस्ति च द्विविधौ स्मृतौ ।
    जलवस्तिं जले कर्याच्छुकवस्तिं सदा क्षितौ।। ४५
नेति ः
    वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत् ।
    मुखान्निर्गमयेत्पश्चात् प्रोच्यते नेतिकर्मकम् ।।५०
लौलिकी ः
    अमन्दवेगेन तुन्दं भ्रामयेदुभपाश्र्वयोः ।
    सर्वरोगान्निहन्तीह देहानलविवद्र्धनम् ।। ४२
त्राटक ः
    निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् ।
    पतन्ति यावदश्रूणि त्राटकं प्रोच्यते बुधैः ।। ५३
    वातक्रमेण व्युत्क्रमेण शीत्क्रमेण विशेषतः ।
    भालभातिं त्रिधां कुर्यात्कफदोषं निवारयेत् ।। ५५



आसन ः
    सिद्धं पद्मं तथा भद्रं मुक्तिं वज्रं च स्वस्तिकम् ।
    सिंह च गोमुखं वीरं धनुरासनमेव च ।।
    मृतं गुप्तं तथा मात्र्य मत्स्येन्द्रासनमेव च ।
    गोरक्षं पश्चिमोत्तानं उत्कटं सङ्कटं तथा ।
    मयूरं कुक्कुटं कूर्मं तथा चोत्तानकुर्मकम् ।
    उत्तानमण्डूकं वृक्षं मण्डुकं गरुडं वृषम् ।।
    शलभं मकरं चोष्ट्रं भुजङ्गं योगमासनम् ।
    द्वात्रिंशदासनान्येव मत्स्ये सिद्धिप्रदानि च ।। ६
मुद्रा—बन्ध ः
    महामुद्रा नभोमूद्रा उड्डीयानं जलन्धरम् ।
    मूलबन्धो महाबन्धो महाबेधश्च खेचरी ।।
    विपरीतकरी योनिर्वज्रोणि शक्तिचालनी ।
    ताडागी माण्डकी मुद्रा शाम्भवी पञ्चधारणा ।।
    अश्विनी पाशिनी काकी मातङ्गी च भुजङ्गिनी ।
    पञ्चविंशतिमुद्राश्च सिद्धिदा इह योगिनाम् ।।
प्रत्याहार ः
    अथातः सम्प्रवक्ष्यामि प्रत्याहारकमुत्तमम् ।
    यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् ।।
    यतो यतो निश्चरति मनश्चञ्चलमिस्थिरम् ।
    ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।।
    पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम् ।
    मनस्तमान्नियम्यैतदात्मन्येव वशं नयेत् ।।
    मधुराम्लकतिक्तादिरसं गतं यदा मनः ।
    तस्मात्प्रत्याहारेदेतदात्मप्येव वशं नयेत् ।। ५ ।।
प्राणायाम ः
    सहितः सूर्यभेदश्च उज्जायी शीतली तथा ।
    भस्त्रिका भ्रामरी मूर्छा केवली चाष्टकुम्भकाः ।।
ध्यान ः
    स्थूलं ज्योतिस्थासूक्ष्मं ध्यानस्य त्रिविधं विदुः ।
स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं तथा ।।
सूक्ष्मं विन्दूमयं ब्रह्म कुण्डली परदेवता ।। ६।१
समाधि ः
    शाम्भव्या चैव भ्रामर्या खेचर्या योनिमुद्रया ।
    ध्यानं नादं रसानन्दं लयसिद्धिश्चतुर्विधा ।।
    पञ्चधा भक्ति योगेन मनोमूर्छा च षडेविधा ।
    षड्विधोऽयं राजयोगः प्रत्येकमवधारयेत् ।।

—योगी बालक (देव संस्कृति विश्वविद्यालय हरिद्वार)



भक्तिसागर { चरणदास }
अष्टाङ्ग योग ः दोहा— १८
    आठ अंग कहूँ योगके,सुनो चरणहीं दास ।
    मेरे वचनन के विषे,चितदै करौ निवास ।। दो÷१८

यमके अंग प्रथम सुनिलीजै।दूजे नियम कहूँ चित दीजै ।।
तीजे आसन हितकरि साधौ । प्राणायाम चौथे आराधौ ।।
प्रत्याहार पाँचवाँ जानौ । छठे धारणा को पहिचानो ।।
सतवें ध्यान मिटैसब बाधा । कहूँ आठवाँ अंग समाधि ।।

यम ः दोहा—१९
    प्रथम कहौ यमके दश अंगा ।
समझै योग न हावै भंगा ।।
नियमः दोहा—२५
    दश प्रकारका कहायह । पहिल योगकी नीव ।।
    नेम कहूँ अब दूसरा । सो है साधन सीव ।।
आसनः
    चौरासीलाख आसन जानौ ।
योनिनकी वैठक पहिचानौ ।।
    पहिले आसन पद्म बताऊँ ।
दूजा आसन सिद्ध जुकीजै ।। ३३
प्राणायामः
    प्रथमै कुम्भककही कहूँ । नाव जो सूरज भेद ।।
    दूजे उजाई सुनो । साधे छुटै खेद ।। ९१
    शीतकार अरु शीतली । पँचवी भस्त्रक जान ।।
    छठीँजु भ्रमरी नाम है।नीकै समझी पिछान ।।९२
    नाँव मूर्छा सातवीं । आठवीं केवल होय ।।
    रणजीता सबसे बडी । आयु बढावै सोय ।। ९३
प्रत्याहारः
    विषयओर इन्द्री जोजावै ।
अपने स्वादनको ललचावै ।।
    तिनके ओर नजाने देई ।
    प्रत्याहार कहावै एई ।। १२८
धारणा ः
    तत्वन की कहूँ धारणा,तिनमे करै प्रवेश ।
    शनई शनई साधिकरि,पहुँचे निर्भय देश ।। १३८
ध्यान ः
    ध्यान जो चारि प्रकार के।कहूँ जो उनकी रीत ।।
    पदस्थ पिंड रुपस्थ है ।  चौथा रुपातीत ।। १५५


समाधि ः
    भक्ति योग , अरु ज्ञानकी त्रेविधि कहूँ समाधि ।
    गुरु मिलै तो सुगम है,नाहीँ कठिन अगाधि।।१७५

षटकर्म ः दोहा—१८५
    नेति धोति वसती करिये । कुंजर करम रोग सब छरिये ।
    न्योली किये भजै तन बाधा । देखिदेखि जिनगुरु सोसाधा ।।
    त्राटक कर्म दृष्टि ठहरावै । पलकपलक सो लगन न पावै।।
नेति ः दोहा—१८६
    निही जु सूत मगाय कै, मोटी बाटै डोर ।
    उपर मोम रमाय कै , साधै उठकर भोर ।।
धोती ः दोहा—१८७
    धोति कर्म यासों कहै , पट्टी सोलह हाथ ।
    कोट अठारह ना मवैं , करै जु तिन परभात ।।
वस्ती ः दोहा—१८८
    नीर गुदासो खैंच करि , थामै उदर संभार ।
    कछू डोल अस बैठकर, फिरि दे ताहि उतार ।।
गजकर्म ः दोहा—१८९
    गजकर्म याही जानिये,पिये पेट भरि नीर ।
    फेरी युक्तिसो काढिये,रोग न होय शरीर ।।
न्यौलि ः
    न्यौली पद्मासन सों करै,दोनोकर घुटनो पर धरै।
    पेटरु पीठ बराबर होय,दहने वायें तले विलोय ।।
त्रााटक ः
    त्राटककर्म टकटकी लागै ।पलकपलक सों मिलै न ताकै ।।
नैन उघरेही नित रहै। होय दृष्टि थिर शुकदेव कहै ।।

मुद्रा ः
 खेचरी, भूचरी , चाँचरी ,अगोचरी , उनमनी
वन्ध ः
    महावन्ध , मूलवन्ध , जलंधरवन्ध , उड्डियानवन्ध







साङ्ख्यकारिका के प्रमुख सिद्धान्त ः—


त्रिबिध दुःख और उसके अत्यन्तिक निवृत्ति ः
    दुःखत्रयाभिघाताज् जिज्ञासा तदपघातके हेतौ ।
    दृष्टे साऽपार्था चेन्नै कान्ताऽत्यन्ततोऽभावात् ।। १ ।।
    दृष्टवदानुश्रविकः स ह्यविशुद्धक्षयातिहययुक्त ।
    तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ।।२।।
२४ तत्व,व्यक्त अव्यक्त एवं ज्ञ के लक्षण ः
    मूलप्रकृतिविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
    षोडशकस्तु विकारो न प्रकृतिर्नविकृतिः पुरुषः ।। ३ ।।
प्रमाण  ः
    दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
    त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ।। ४ ।।
सत्कार्यवाद (कार्यकारण सिद्धान्त) ः
    असदकाणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
    शक्तस्य शक्यकारणात् कारणभावाच्च सत्कार्यम् ।। ९ ।।
त्रिगुण ः
    प्रीत्याप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
    अन्योन्याभिभवाश्रयजनमिथुनवृत्तयश्च गुणाः ।। १२ ।।
    सत्वं लघु प्रकाशकमिष्टमुष्टम्भकं चलं च रजः ।
    गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।। १३ ।।
पुरुष की अनेकता ः
    जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
    पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ।। १८ ।।
दृष्टा एवं दृश्य ः
    तेन निवृत्तप्रसवामर्थवशात् सप्तरुपविनिवृत्ताम् ।
    प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः ।। ६५ ।।
    दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्यन्या ।
    सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ।। ६६ ।।
योग एवं मोक्ष ः
    सम्यग्ज्ञानधिगमाद् धर्मादीनामकारणप्राप्तौ ।
    तिष्ठति संस्कारवशाच्चक्रभ्रमिवद् धृतिशरीर ।। ६७ ।।
    प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
    ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ।। ६८ ।।




भगवद्गीताके प्रमुख सिद्धान्त ःसांख्य योग

शरीरकी परिवर्तनशीलता ः
    देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
    तथा देहान्तरप्राप्तिर्धीरस्तत्र त मुह्यति ।। १३ ।।
इन्द्रिय इन्द्रिय विषय की अनेकता ः
    नासतो विद्यते भावो नाभावो विद्यते सतः ।
    उभयोरपि देृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ।। १६ ।।
नित्य अविनाशी आत्मा ः
    न जायते म्रियते वा कदाचित् ।नायं भूत्वा भविता वा न भूयः ।
    अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।।




अछेद्य अक्लेद्य ः
    नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
    न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।। २३ ।।
    अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
    नित्यः र्विगतः स्थाणुः अचलोऽयं सनातनः ।।२४।।
अभ्यास वैराग्य ः
    असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
    अभ्यासेन नु कौन्तेय वैराग्येण च गृह्यते ।। ३५ ।।
    असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
    वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ।। ३६ ।।
त्रिगुण एवं त्रिगुणातीत ः
    सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
    निबध्नन्ति महाबाहो देहे हेहिनमव्ययम् ।। १४।५
    ६ सत्व, ७ रज , ७ , तम
    प्रकाशं च प्रवृतिं च मोहमेव च पाण्डव ।
    न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ।। १४।२२
    समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
    तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दनत्मसंस्तुतिः ।। २५
क्षेत्र क्षेत्रज्ञ ः
    इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
    एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ।। १३।१
क्षेत्र विषयक श्लोक ः ५,६,७,८
क्षेत्रज्ञ विषयक श्लोक ः ११ से २९ तक

स्थितप्रज्ञ ः अध्याय २
    प्रजाहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
    आत्मन्येवात्मन तुष्टः स्थितप्रज्ञतदोच्यते ।। २।५५
    दुःखेष्वनुद्धिग्नमनाः सुखेषु विगतस्पृहः ।
    वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ।। ५६
    यदासंहरते ....................स्थितप्रज्ञतदोच्यते ।।
मुक्तिका स्वरुप ः    अध्याय १८
    एतान्यपि तस कर्माणि सङ्गं त्यक्त्वा फलानि च ।
    कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ।। १८। ६
    यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
    स्वकर्मणा तमभ्यच्र्य सिद्धिं विन्दति मानवः ।। ४६
    तमेव शरणं गच्छ सर्वभावेन  भारत ।
    तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ।। ६२
    सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
    अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।। ६६

नोट ः—विस्तृत अध्ययन हेतु साधक सञ्जिवनी एवं तत्वविवेचनीका अध्ययन करें ।

1 comments: